Daśākuśalakarmapathadeśanā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

दशाकुशलकर्मपथदेशना

daśākuśalakarmapathadeśanā

namo ratnatrayāya

kenacit sugatiprāptukāmena heyā daśākuśalakarmapathāḥ prakṛtisāvadyāḥ, tadyathā-


"trividhaṃ kāyikaṃ karma vācikaṃ tu caturvidham|

mānasaṃ triprakāraṃ ca daśaite'kuśalā matāḥ||1||

ete pravibhāgaśaḥ vyākhyāyante-tatra tāvat kāyikam-prāṇātipātaḥ, adattādānam, kāmamithyācāraśceti| vācikam- mṛṣāvādaḥ, paiśunyam, pāruṣyam, saṃbhinnapralāpaśca| mānasañca- abhidhyā, vyāpādo, mithyādṛṣṭiśca| tatra prāṇātipātastu prāṇibhāvaḥ, prāṇisaṃjñābhāvaḥ, vadhakacittopasthitiḥ, etadupāyakaraṇam, prāṇāvarodhabhāvaśceti etatpañcāṅgaiḥ saṃyukto bhavati prāṇātipātaḥ|

tatra katamat adattādānam? parabhāvaḥ, paraparigrahasaṃjñatvam ca, steyacittopasthitiḥ, tadupāyakaraṇam, sthānacyutiśca etatpañcāṅgasaṃyuktaṃ bhavatyadattādānam|

kāmamithyācārastu caturvidhaḥ| asthānam, akālaḥ, adeśaḥ, agamyaśceti| tatra asthānaṃ tu saddharma-pratimādi-bodhisattvasthānācāryopādhyāyadakṣiṇīya- mātā-pitṛ-gurvādisaṃnidhiḥ| akāla iti divase ṛtumatī-garbhiṇī-śiśupoṣiṇībhiḥ anicchāduḥkhadaurmanasyapīḍitābhiḥ, aṣṭāṅgoposathāvasthitau ca| adeśa iti mukhavarcomārgatvaṃ, kumārakanyayoḥ puraḥpṛṣṭharandhratvaṃ svagastatvaṃ ca| agamyāstu sarvāḥ parastriyaḥ dharma-dhvaja-kula-rakṣitāḥ, rājarakṣitāḥ, paraparigṛhītā veśyāḥ, sambandhinyaḥ, tiraścyaśca| evaṃ svabhāryāsevane'pi bhavati kāmamithyācāraḥ|

tatra mṛṣāvādastu avāstavikatvam, vastusthiticyutiḥ, mithyāsaṃjñābhāvaḥ, mithyopāyopasthitiśca, tadupāyakaraṇanceti mithyāvacanoktiśca ityetat pañcāṅgasaṃyoge mṛṣāvādaḥ|

paiśunyaṃ tu kliṣṭacittena parabhedakathanam| pāruṣyamiti paramarmavedhi dveṣavacanam| sambhinnapralāpa iti-rāgopayuktatvād āsaktiyogād vā avācyavacanam| abhidhyeti paradhana-dravyaiśvaryeṣu tīvrāsaktacittatā| vyāpādastu sattveṣu vidveṣabhāvaḥ, etān sattvān haniṣyāmi rotsyāmi, tāḍayiṣyāmi, bandhayiṣyāmi iti cintanam|

mithyādṛṣṭiriti nāsti dānam, na yajñaṃ, nehalokaḥ, na paralokaḥ, na śramaṇaḥ, na brāhmaṇaḥ, na devaḥ, na buddho bhagavān, na arhan, na pratyekabuddhaḥ, na sucaritam na ca duścaritam, na sukṛta-duṣkṛta-karmāṇāṃ phalavipākaśceti|

bhagavatā ukte 'āryasaddharmasmṛtyupasthāne' mahāyānasūtre ca nirdiṣṭo daśākuśalakarmapatho'yaṃ tu mahānarakahetuḥ| daśākuśalakarmapathasevanena patanti sattvā narakeṣu|

mahācāryadīpaṅkaraśrījñānapādena praṇītā daśākuśalakarmapathadeśanā samāptā|

tenaiva bhāratīyopādhyāyena mahāsaṃśodhakalokakṣuṣā bhikṣu-jayaśīlena cānūditaḥ sampāditaśca||